A 57-24 Gaṇeśastava
Manuscript culture infobox
Filmed in: A 57/24
Title: Gaṇeśastava
Dimensions: 30 x 4.5 cm x 13 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 513
Acc No.: NAK 3/363
Remarks:
Reel No. A 57-24
Title [Gaṇeśa]stavarāja
Remarks ascribed to Bhaviṣyapurāṇa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete, damaged
Size 30.0 x 4.5 cm
Binding Hole 1
Folios 13
Lines per Folio 4-5
Foliation figures in the left margin of the verso
Date of Copying NS 513 (~ 1393 AD)
Place of Deposite NAK
Accession No. 3-363
Manuscript Features
The manuscript is very corrupt. In places the scribe has made insertions and corrections.
Excerpts
Beginning
… ||
sarvvadā vā jape(!) jantu stavarājaṃ stavotamaṃ(!)
yat phalaṃ labhate sadyas tac chuṇaṣva(!) caturmukham |
gaṅgapravā++++++ (vāgbhṛ)ti vijṛṃbhate |
bṛhaspatisamo budhyā dhurandarasama(!) śriyā
tejasādityasaṃkāśo bhārgavena(!) samo naye |
dhanadena +++++++ vi tu parigrahe ||
dharmarājo(!) samo nyāye śivabha(ktyā) mayā sama(!) |
pratāpe va(hni)saṃkāśaṃ prasāde saṇinā sa(!) ||
End
śrīnandikeśvara uvāca || ○ ||
icchaye ya stave proktaṃḥ(!) praśastaḥ saṃbhunā sayan ti(!) |
tasmād anena stotrena(!) stavarāja(!) na devapara(!) |
stutijapanasmṛti(!) ce(!) vaktavve(!) ti vvayim(?) eṣyati†
evaṃ te katāhete(!) kramena(!) paripṛcchati ||
⁅kalpasta⁆++ ⁅śobhanāt⁆ sruta(!) sarvvam asekhata(!) |
vaktum a(rha)si ta(!) brahman bhiṃ(!) bhuyaḥ(!) śrotum icchasi || (fol. 13r4-13v4)
Colophon
iti ⁅bhavikṣa(!)⁆pu(rā)⟪śe⟫ṇe caturthikalpe ṣaṣṭhāse(!) aṣṭamo dasādhyāya stavarāja ⁅samāpta⁆ || || śrīyo(!) 'stu || samvat 513 bhādrapadaśuklamaṃgalacaturthī prapaṃcaṃmyāṃyā(!) tithau || citranakṣetre(!) || śuddhiyoge || maṃgaladine || || śubha⁅m astu sa⁆rvvajagatām | jadi suddhamm aśudham vā || mama doṣo na dīyate || śubha || ❖ namaḥ śi⁅vā⁆ya || (fol. 13v4-14r3)
Microfilm Details
Reel No. A 57/24
Date of Filming 19-10-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 20-02-2006